अमरकोषसम्पद्

         

पर (पुं) == अन्यः

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः 
नानार्थवर्गः 3.3.191.2.1

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 पारावारे परार्वाची तीरे पात्रं तदन्तरम्।
 अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

 पर (नपुं) - परतीरम् 1.10.8.1
 पर (पुं) - शत्रुः 2.8.11.2
 पर (पुं) - उत्तमः 3.3.191.2
 पर (पुं) - दूरम् 3.3.191.2
पर (पुं) == उत्तमः

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः 
नानार्थवर्गः 3.3.191.2.1

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 पारावारे परार्वाची तीरे पात्रं तदन्तरम्।
 अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

 पर (नपुं) - परतीरम् 1.10.8.1
 पर (पुं) - शत्रुः 2.8.11.2
 पर (पुं) - उत्तमः 3.3.191.2
 पर (पुं) - दूरम् 3.3.191.2
पर (पुं) == दूरम्

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः 
नानार्थवर्गः 3.3.191.2.1

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 पारावारे परार्वाची तीरे पात्रं तदन्तरम्।
 अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

 पर (नपुं) - परतीरम् 1.10.8.1
 पर (पुं) - शत्रुः 2.8.11.2
 पर (पुं) - उत्तमः 3.3.191.2
 पर (पुं) - दूरम् 3.3.191.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue