अमरकोषसम्पद्

         

मधुर (वि) == मधुरम्

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ 
नानार्थवर्गः 3.3.192.1.1

पर्यायपदानि
 स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ।
 त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

 स्वादु (वि)
 मधुर (वि)
अर्थान्तरम्
 तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः।
 स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ।

 मधुर (पुं) - मधुररसः 1.5.9.1
 मधुर (वि) - प्रियम् 3.3.192.1
मधुर (वि) == प्रियम्

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ 
नानार्थवर्गः 3.3.192.1.1

पर्यायपदानि
 स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ।
 त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

 स्वादु (वि)
 मधुर (वि)
अर्थान्तरम्
 तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः।
 स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ।

 मधुर (पुं) - मधुररसः 1.5.9.1
 मधुर (वि) - प्रियम् 3.3.192.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue