अमरकोषसम्पद्

         

इतर (पुं) == अन्यः

उदारो दातृमहतोरितरस्त्वन्यनीचयोः 
नानार्थवर्गः 3.3.192.2.2

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 इतर (वि) - भिन्नार्थकाः 3.1.82.2
 इतर (पुं) - नीचः 3.3.192.2
इतर (पुं) == नीचः

उदारो दातृमहतोरितरस्त्वन्यनीचयोः 
नानार्थवर्गः 3.3.192.2.2

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 इतर (वि) - भिन्नार्थकाः 3.1.82.2
 इतर (पुं) - नीचः 3.3.192.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue