अमरकोषसम्पद्

         

शुभ्र (वि) == उद्दीप्तम्

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः 
नानार्थवर्गः 3.3.193.1.2

पर्यायपदानि
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 शुभ्र (वि)
अर्थान्तरम्
 शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 शुभ्र (पुं) - शुक्लवर्णः 1.5.12.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue