अमरकोषसम्पद्

         

कलि (पुं) == कलियुगम्

कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः 
नानार्थवर्गः 3.3.194.2.1

पर्यायपदानि
 तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥
 कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः॥

 तिष्य (पुं)
 कलि (पुं)
अर्थान्तरम्
 सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः।

 कलि (पुं) - युद्धम् 2.8.105.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue