अमरकोषसम्पद्

         

श्लोक (पुं) == पद्यम्

पद्ये यशसि च श्लोकः शरे खड्गे च सायकः 
नानार्थवर्गः 3.3.2.2.1

पर्यायपदानि
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।
 वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

 श्लोक (पुं)
 वृत्त (नपुं)
 छन्दस् (नपुं)
अर्थान्तरम्
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

 श्लोक (पुं) - कीर्तिः 3.3.2.2
श्लोक (पुं) == कीर्तिः

पद्ये यशसि च श्लोकः शरे खड्गे च सायकः 
नानार्थवर्गः 3.3.2.2.1

पर्यायपदानि
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।
 वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

 श्लोक (पुं)
 वृत्त (नपुं)
 छन्दस् (नपुं)
अर्थान्तरम्
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

 श्लोक (पुं) - कीर्तिः 3.3.2.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue