अमरकोषसम्पद्

         

सायक (पुं) == बाणः

पद्ये यशसि च श्लोकः शरे खड्गे च सायकः 
नानार्थवर्गः 3.3.2.2.2

पर्यायपदानि
 द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।
 मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः।
 मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ।
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 सायक (पुं)
 शिलीमुख (पुं)
 गो (स्त्री-पुं)
 काण्ड (पुं-नपुं)
 वाजिन् (पुं)
 किंशारु (पुं)
 प्रदर (पुं)
 स्वरु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

 सायक (पुं) - खड्गः 3.3.2.2
सायक (पुं) == खड्गः

पद्ये यशसि च श्लोकः शरे खड्गे च सायकः 
नानार्थवर्गः 3.3.2.2.2

पर्यायपदानि
 द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।
 मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः।
 मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ।
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 सायक (पुं)
 शिलीमुख (पुं)
 गो (स्त्री-पुं)
 काण्ड (पुं-नपुं)
 वाजिन् (पुं)
 किंशारु (पुं)
 प्रदर (पुं)
 स्वरु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

 सायक (पुं) - खड्गः 3.3.2.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue