अमरकोषसम्पद्

         

पूग (पुं) == समूहः

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः 
नानार्थवर्गः 3.3.20.1.2

पर्यायपदानि
 शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः।
 पस्चादवस्थायि बलं समवायश्च सन्नयौ॥
 सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी।
 स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः।
 पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः।
 पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः।
 जालं समूह आनायगवाक्षक्षारकेष्वपि।
 छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना।
 द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ।

 पेटक (वि)
 वार्धक (नपुं)
 पूग (पुं)
 ग्राम (पुं)
 सन्नय (पुं)
 संस्त्याय (पुं)
 जाल (नपुं)
 पटल (स्त्री-नपुं)
 राशि (पुं)
अर्थान्तरम्
 घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु।

 पूग (पुं) - क्रमुकवृक्षः 2.4.169.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue