अमरकोषसम्पद्

         

मृग (पुं) == पशुः

पशवोऽपि मृगा वेगः प्रवाहजवयोरपि 
नानार्थवर्गः 3.3.20.2.1

पर्यायपदानि
 पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

 मृग (पुं)
 गो (स्त्री-पुं)
अर्थान्तरम्
 गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥
 मृगे कुरङ्गवातायुहरिणाजिनयोनयः।
 संवीक्षणं विचयनं मार्गणं मृगणा मृगः।

 मृग (पुं) - हरिणः 2.5.8.1
 मृग (पुं) - मृगभेदः 2.5.10.2
 मृग (पुं) - अन्वेषणम् 3.2.30.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue