अमरकोषसम्पद्

         

लीला (स्त्री) == विलासम्

लीला विलासक्रिययोरुपला शर्करापि च 
नानार्थवर्गः 3.3.200.1.1

पर्यायपदानि
 लीला विलासक्रिययोरुपला शर्करापि च।

 लीला (स्त्री)
अर्थान्तरम्
 हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।
 द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥
 लीला विलासक्रिययोरुपला शर्करापि च।

 लीला (स्त्री) - स्त्रीणाम् श्रृङ्गारभावजाः क्रिया 1.7.32.1
 लीला (स्त्री) - क्रीडा 1.7.32.2
 लीला (स्त्री) - क्रिया 3.3.200.1
लीला (स्त्री) == क्रिया

लीला विलासक्रिययोरुपला शर्करापि च 
नानार्थवर्गः 3.3.200.1.1

पर्यायपदानि
 लीला विलासक्रिययोरुपला शर्करापि च।

 लीला (स्त्री)
अर्थान्तरम्
 हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।
 द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥
 लीला विलासक्रिययोरुपला शर्करापि च।

 लीला (स्त्री) - स्त्रीणाम् श्रृङ्गारभावजाः क्रिया 1.7.32.1
 लीला (स्त्री) - क्रीडा 1.7.32.2
 लीला (स्त्री) - क्रिया 3.3.200.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue