अमरकोषसम्पद्

         

शील (नपुं) == स्वभावः

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् 
नानार्थवर्गः 3.3.201.2.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥

 शील (नपुं) - सुस्वभावः 1.7.26.2
 शील (नपुं) - सद्वृत्तम् 3.3.201.2
शील (नपुं) == सद्वृत्तम्

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् 
नानार्थवर्गः 3.3.201.2.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥

 शील (नपुं) - सुस्वभावः 1.7.26.2
 शील (नपुं) - सद्वृत्तम् 3.3.201.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue