अमरकोषसम्पद्

         

फल (नपुं) == सस्यहेतुकृतम्

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् 
नानार्थवर्गः 3.3.201.2.2

पर्यायपदानि
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥

 फल (नपुं)
अर्थान्तरम्
 वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्।
 त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥
 फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥
 दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्।
 नीवी परिपणो मूलधनं लाभोऽधिकं फलम्।

 फल (नपुं) - वृक्षफलम् 2.4.15.1
 फल (नपुं) - वस्त्रयोनिः 2.6.110.2
 फल (नपुं) - फलकः 2.8.90.2
 फल (नपुं) - लाङ्गलस्याधस्थलोहकाष्ठम् 2.9.13.1
 फल (नपुं) - अधिकफलम् 2.9.80.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue