अमरकोषसम्पद्

         

चेल (वि) == अधमम्

और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु 
नानार्थवर्गः 3.3.203.1.2

पर्यायपदानि
 जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु।
 त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः।
 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 काण्ड (पुं-नपुं)
 जघन्य (वि)
 क्षुद्र (वि)
 चेल (वि)
 न्यक्ष (वि)
अर्थान्तरम्
 वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्॥

 चेल (नपुं) - वस्त्रम् 2.6.115.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue