अमरकोषसम्पद्

         

पेशल (वि) == चारपुरुषः

करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः 
नानार्थवर्गः 3.3.205.2.2

पर्यायपदानि
 करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥

 पेशल (वि)
अर्थान्तरम्
 दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।

 पेशल (पुं) - चतुरः 2.10.19.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue