अमरकोषसम्पद्

         

बाल (पुं) == मूर्खः

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः 
नानार्थवर्गः 3.3.206.1.1

पर्यायपदानि
 भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥
 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।
 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 मूर्छित (वि)
 मन्द (वि)
 पृथग्जन (पुं)
 डिम्भ (पुं)
 बाल (पुं)
अर्थान्तरम्
 बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च।
 बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा।
 चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥
 बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।

 बाल (नपुं) - ह्रीबेरम् 2.4.122.1
 बाल (पुं) - बालः 2.6.42.1
 बाल (पुं) - केशः 2.6.95.2
 बाल (पुं) - अश्वबालः 2.8.46.2
 बाल (पुं) - शिशुः 3.3.206.1
बाल (पुं) == शिशुः

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः 
नानार्थवर्गः 3.3.206.1.1

पर्यायपदानि
 भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥
 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।
 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 मूर्छित (वि)
 मन्द (वि)
 पृथग्जन (पुं)
 डिम्भ (पुं)
 बाल (पुं)
अर्थान्तरम्
 बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च।
 बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा।
 चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥
 बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।

 बाल (नपुं) - ह्रीबेरम् 2.4.122.1
 बाल (पुं) - बालः 2.6.42.1
 बाल (पुं) - केशः 2.6.95.2
 बाल (पुं) - अश्वबालः 2.8.46.2
 बाल (पुं) - शिशुः 3.3.206.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue