अमरकोषसम्पद्

         

हाल (पुं) == राजा

हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् 
नानार्थवर्गः 3.3.206.4.1

पर्यायपदानि
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥
 ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।
 मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥

 सुत (पुं)
 भूभृत् (पुं)
 मूर्धाभिषिक्त (पुं)
 राजन् (पुं)
 हाल (पुं)
अर्थान्तरम्
 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥

 हाल (पुं) - सुरा 3.3.206.4
हाल (पुं) == सुरा

हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् 
नानार्थवर्गः 3.3.206.4.1

पर्यायपदानि
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥
 ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।
 मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥

 सुत (पुं)
 भूभृत् (पुं)
 मूर्धाभिषिक्त (पुं)
 राजन् (पुं)
 हाल (पुं)
अर्थान्तरम्
 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥

 हाल (पुं) - सुरा 3.3.206.4
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue