अमरकोषसम्पद्

         

हव (पुं) == आज्ञा

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः 
नानार्थवर्गः 3.3.207.2.2

पर्यायपदानि
 निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 शास्त्र (नपुं)
 हव (पुं)
अर्थान्तरम्
 व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 हव (पुं) - आह्वानम् 3.2.8.2
 हव (पुं) - यज्ञः 3.3.207.2
हव (पुं) == यज्ञः

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः 
नानार्थवर्गः 3.3.207.2.2

पर्यायपदानि
 निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 शास्त्र (नपुं)
 हव (पुं)
अर्थान्तरम्
 व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 हव (पुं) - आह्वानम् 3.2.8.2
 हव (पुं) - यज्ञः 3.3.207.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue