अमरकोषसम्पद्

         

निह्नव (पुं) == अपह्नवः

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः 
नानार्थवर्गः 3.3.209.1.1

पर्यायपदानि
 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।

 निह्नव (पुं)
अर्थान्तरम्
 सुप्रलापः सुवचनमपलापस्तु निह्नवः।
 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।

 निह्नव (पुं) - गोपनकारिवचनम् 1.6.17.1
 निह्नव (पुं) - अविश्वासः 3.3.209.1
 निह्नव (पुं) - कपटः 3.3.209.1
निह्नव (पुं) == अविश्वासः

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः 
नानार्थवर्गः 3.3.209.1.1

पर्यायपदानि
 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।

 निह्नव (पुं)
अर्थान्तरम्
 सुप्रलापः सुवचनमपलापस्तु निह्नवः।
 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।

 निह्नव (पुं) - गोपनकारिवचनम् 1.6.17.1
 निह्नव (पुं) - अविश्वासः 3.3.209.1
 निह्नव (पुं) - कपटः 3.3.209.1
निह्नव (पुं) == कपटः

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः 
नानार्थवर्गः 3.3.209.1.1

पर्यायपदानि
 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।

 निह्नव (पुं)
अर्थान्तरम्
 सुप्रलापः सुवचनमपलापस्तु निह्नवः।
 अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।

 निह्नव (पुं) - गोपनकारिवचनम् 1.6.17.1
 निह्नव (पुं) - अविश्वासः 3.3.209.1
 निह्नव (पुं) - कपटः 3.3.209.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue