अमरकोषसम्पद्

         

गज (पुं) == नागाः

गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च 
नानार्थवर्गः 3.3.21.2.1

पर्यायपदानि
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे।

 गज (पुं)
 भोगवती (स्त्री)
अर्थान्तरम्
 मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

 गज (पुं) - हस्तिः 2.8.34.2
 गज (पुं) - हस्तिः 3.3.21.2
गज (पुं) == हस्तिः

गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च 
नानार्थवर्गः 3.3.21.2.1

पर्यायपदानि
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे।

 गज (पुं)
 भोगवती (स्त्री)
अर्थान्तरम्
 मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

 गज (पुं) - हस्तिः 2.8.34.2
 गज (पुं) - हस्तिः 3.3.21.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue