अमरकोषसम्पद्

         

अनुभाव (पुं) == प्रभावः

अनुभावः प्रभावे च सतां च मतिनिश्चये 
नानार्थवर्गः 3.3.210.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 अनुभावः प्रभावे च सतां च मतिनिश्चये।
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 आयति (स्त्री)
 धामन् (नपुं)
 अधिष्ठान (नपुं)
 वीर्य (नपुं)
 अनुभाव (पुं)
 तेजस् (नपुं)
अर्थान्तरम्
 विकारो मानसो भावोऽनुभावो भावबोधकः॥
 अनुभावः प्रभावे च सतां च मतिनिश्चये।

 अनुभाव (पुं) - चित्तविकारप्रकाशककटाक्षादिः 1.7.21.2
 अनुभाव (पुं) - सताम्मतिनिश्चयः 3.3.210.1
अनुभाव (पुं) == सताम्मतिनिश्चयः

अनुभावः प्रभावे च सतां च मतिनिश्चये 
नानार्थवर्गः 3.3.210.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 अनुभावः प्रभावे च सतां च मतिनिश्चये।
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 आयति (स्त्री)
 धामन् (नपुं)
 अधिष्ठान (नपुं)
 वीर्य (नपुं)
 अनुभाव (पुं)
 तेजस् (नपुं)
अर्थान्तरम्
 विकारो मानसो भावोऽनुभावो भावबोधकः॥
 अनुभावः प्रभावे च सतां च मतिनिश्चये।

 अनुभाव (पुं) - चित्तविकारप्रकाशककटाक्षादिः 1.7.21.2
 अनुभाव (पुं) - सताम्मतिनिश्चयः 3.3.210.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue