अमरकोषसम्पद्

         

स्व (पुं) == आत्मा

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने 
नानार्थवर्गः 3.3.212.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।

 भाव (पुं)
 स्व (पुं)
अर्थान्तरम्
 सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।

 स्व (पुं) - सगोत्रः 2.6.34.2
 स्व (पुं-नपुं) - धनम् 3.3.212.1
 स्व (वि) - आत्मीयम् 3.3.212.1
स्व (पुं-नपुं) == धनम्

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने 
नानार्थवर्गः 3.3.212.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।

 भाव (पुं)
 स्व (पुं)
अर्थान्तरम्
 सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।

 स्व (पुं) - सगोत्रः 2.6.34.2
 स्व (पुं-नपुं) - धनम् 3.3.212.1
 स्व (वि) - आत्मीयम् 3.3.212.1
स्व (वि) == आत्मीयम्

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने 
नानार्थवर्गः 3.3.212.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।

 भाव (पुं)
 स्व (पुं)
अर्थान्तरम्
 सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।

 स्व (पुं) - सगोत्रः 2.6.34.2
 स्व (पुं-नपुं) - धनम् 3.3.212.1
 स्व (वि) - आत्मीयम् 3.3.212.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue