अमरकोषसम्पद्

         

द्वन्द्व (नपुं) == युद्धम्

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः 
नानार्थवर्गः 3.3.213.1.1

पर्यायपदानि
 युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च।
 कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः।
 स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः।
 शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः।
 आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः।
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 आनर्त (पुं)
 संविद् (स्त्री)
 सम्पराय (पुं)
 सङ्गर (पुं)
 हिलि (पुं)
 द्वन्द्व (नपुं)
अर्थान्तरम्
 स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्॥
 शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः।

 द्वन्द्व (नपुं) - स्त्रीपुरुषयुग्मम् 2.5.38.2
 द्वन्द्व (नपुं) - युग्मम् 3.3.213.1
द्वन्द्व (नपुं) == युग्मम्

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः 
नानार्थवर्गः 3.3.213.1.1

पर्यायपदानि
 युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च।
 कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः।
 स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः।
 शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः।
 आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः।
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 आनर्त (पुं)
 संविद् (स्त्री)
 सम्पराय (पुं)
 सङ्गर (पुं)
 हिलि (पुं)
 द्वन्द्व (नपुं)
अर्थान्तरम्
 स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्॥
 शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः।

 द्वन्द्व (नपुं) - स्त्रीपुरुषयुग्मम् 2.5.38.2
 द्वन्द्व (नपुं) - युग्मम् 3.3.213.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue