अमरकोषसम्पद्

         

दृश् (स्त्री) == ज्ञानम्

वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु 
नानार्थवर्गः 3.3.217.2.2

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 दृष्टि (स्त्री)
 संविद् (स्त्री)
 प्रत्यय (पुं)
 दृश् (स्त्री)
अर्थान्तरम्
 दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥

 दृश् (स्त्री) - नेत्रम् 2.6.93.2
 दृश् (वि) - ज्ञानशीलः 3.3.217.2
दृश् (वि) == ज्ञानशीलः

वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु 
नानार्थवर्गः 3.3.217.2.2

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 दृष्टि (स्त्री)
 संविद् (स्त्री)
 प्रत्यय (पुं)
 दृश् (स्त्री)
अर्थान्तरम्
 दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥

 दृश् (स्त्री) - नेत्रम् 2.6.93.2
 दृश् (वि) - ज्ञानशीलः 3.3.217.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue