अमरकोषसम्पद्

         

पुरुष (पुं) == मनुष्यः

सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ 
नानार्थवर्गः 3.3.219.5.2

पर्यायपदानि
 द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥
 सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

 विश् (पुं)
 पुरुष (पुं)
अर्थान्तरम्
 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्।
 पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
 स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

 पुरुष (पुं) - आत्मा 1.4.29.1
 पुरुष (पुं) - पुन्नागः 2.4.25.2
 पुरुष (पुं) - पुरुषः 2.6.1.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue