अमरकोषसम्पद्

         

सर्ग (पुं) == स्वभावः

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु 
नानार्थवर्गः 3.3.22.1.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 सर्ग (पुं) - निर्मोक्षः 3.3.22.1
 सर्ग (पुं) - निश्चयः 3.3.22.1
 सर्ग (पुं) - अध्यायभेदः 3.3.22.1
 सर्ग (पुं) - सृष्टिः 3.3.22.1
सर्ग (पुं) == निर्मोक्षः

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु 
नानार्थवर्गः 3.3.22.1.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 सर्ग (पुं) - निर्मोक्षः 3.3.22.1
 सर्ग (पुं) - निश्चयः 3.3.22.1
 सर्ग (पुं) - अध्यायभेदः 3.3.22.1
 सर्ग (पुं) - सृष्टिः 3.3.22.1
सर्ग (पुं) == निश्चयः

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु 
नानार्थवर्गः 3.3.22.1.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 सर्ग (पुं) - निर्मोक्षः 3.3.22.1
 सर्ग (पुं) - निश्चयः 3.3.22.1
 सर्ग (पुं) - अध्यायभेदः 3.3.22.1
 सर्ग (पुं) - सृष्टिः 3.3.22.1
सर्ग (पुं) == अध्यायभेदः

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु 
नानार्थवर्गः 3.3.22.1.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 सर्ग (पुं) - निर्मोक्षः 3.3.22.1
 सर्ग (पुं) - निश्चयः 3.3.22.1
 सर्ग (पुं) - अध्यायभेदः 3.3.22.1
 सर्ग (पुं) - सृष्टिः 3.3.22.1
सर्ग (पुं) == सृष्टिः

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु 
नानार्थवर्गः 3.3.22.1.1

पर्यायपदानि
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 शीलान्वयावनूके द्वे शल्के शकलवल्कले।
 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 अनूक (नपुं)
 सर्ग (पुं)
 आत्मन् (पुं)
 धर्म (पुं)
 शील (नपुं)
 भाव (पुं)
अर्थान्तरम्
 सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु।

 सर्ग (पुं) - निर्मोक्षः 3.3.22.1
 सर्ग (पुं) - निश्चयः 3.3.22.1
 सर्ग (पुं) - अध्यायभेदः 3.3.22.1
 सर्ग (पुं) - सृष्टिः 3.3.22.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue