अमरकोषसम्पद्

         

योग (पुं) == सन्नहनम्

योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु 
नानार्थवर्गः 3.3.22.2.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं)
 अभिहार (पुं)
अर्थान्तरम्
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं) - उपायः 3.3.22.2
 योग (पुं) - ध्यानम् 3.3.22.2
 योग (पुं) - सङ्गतिः 3.3.22.2
 योग (पुं) - युक्तिः 3.3.22.2
योग (पुं) == उपायः

योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु 
नानार्थवर्गः 3.3.22.2.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं)
 अभिहार (पुं)
अर्थान्तरम्
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं) - उपायः 3.3.22.2
 योग (पुं) - ध्यानम् 3.3.22.2
 योग (पुं) - सङ्गतिः 3.3.22.2
 योग (पुं) - युक्तिः 3.3.22.2
योग (पुं) == ध्यानम्

योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु 
नानार्थवर्गः 3.3.22.2.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं)
 अभिहार (पुं)
अर्थान्तरम्
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं) - उपायः 3.3.22.2
 योग (पुं) - ध्यानम् 3.3.22.2
 योग (पुं) - सङ्गतिः 3.3.22.2
 योग (पुं) - युक्तिः 3.3.22.2
योग (पुं) == सङ्गतिः

योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु 
नानार्थवर्गः 3.3.22.2.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं)
 अभिहार (पुं)
अर्थान्तरम्
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं) - उपायः 3.3.22.2
 योग (पुं) - ध्यानम् 3.3.22.2
 योग (पुं) - सङ्गतिः 3.3.22.2
 योग (पुं) - युक्तिः 3.3.22.2
योग (पुं) == युक्तिः

योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु 
नानार्थवर्गः 3.3.22.2.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं)
 अभिहार (पुं)
अर्थान्तरम्
 योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु॥

 योग (पुं) - उपायः 3.3.22.2
 योग (पुं) - ध्यानम् 3.3.22.2
 योग (पुं) - सङ्गतिः 3.3.22.2
 योग (पुं) - युक्तिः 3.3.22.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue