अमरकोषसम्पद्

         

वृष (पुं) == मूषकः

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः 
नानार्थवर्गः 3.3.221.2.1

पर्यायपदानि
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं)
अर्थान्तरम्
 राशीनामुदयो लग्नं ते तु मेषवृषादयः॥
 स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।
 वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥
 भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥
 उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं) - राशिः 1.3.27.2
 वृष (पुं) - धर्मः 1.4.24.1
 वृष (पुं) - वाशा 2.4.103.2
 वृष (पुं) - ऋषभाख्यौषधिः 2.4.116.2
 वृष (पुं) - वृषभः 2.9.59.2
 वृष (पुं) - श्रेष्ठः 3.3.221.2
 वृष (पुं) - सुकृतः 3.3.221.2
 वृष (पुं) - शुक्रलः 3.3.221.2
वृष (पुं) == श्रेष्ठः

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः 
नानार्थवर्गः 3.3.221.2.1

पर्यायपदानि
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं)
अर्थान्तरम्
 राशीनामुदयो लग्नं ते तु मेषवृषादयः॥
 स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।
 वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥
 भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥
 उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं) - राशिः 1.3.27.2
 वृष (पुं) - धर्मः 1.4.24.1
 वृष (पुं) - वाशा 2.4.103.2
 वृष (पुं) - ऋषभाख्यौषधिः 2.4.116.2
 वृष (पुं) - वृषभः 2.9.59.2
 वृष (पुं) - श्रेष्ठः 3.3.221.2
 वृष (पुं) - सुकृतः 3.3.221.2
 वृष (पुं) - शुक्रलः 3.3.221.2
वृष (पुं) == सुकृतः

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः 
नानार्थवर्गः 3.3.221.2.1

पर्यायपदानि
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं)
अर्थान्तरम्
 राशीनामुदयो लग्नं ते तु मेषवृषादयः॥
 स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।
 वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥
 भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥
 उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं) - राशिः 1.3.27.2
 वृष (पुं) - धर्मः 1.4.24.1
 वृष (पुं) - वाशा 2.4.103.2
 वृष (पुं) - ऋषभाख्यौषधिः 2.4.116.2
 वृष (पुं) - वृषभः 2.9.59.2
 वृष (पुं) - श्रेष्ठः 3.3.221.2
 वृष (पुं) - सुकृतः 3.3.221.2
 वृष (पुं) - शुक्रलः 3.3.221.2
वृष (पुं) == शुक्रलः

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः 
नानार्थवर्गः 3.3.221.2.1

पर्यायपदानि
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं)
अर्थान्तरम्
 राशीनामुदयो लग्नं ते तु मेषवृषादयः॥
 स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।
 वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥
 भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥
 उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 वृष (पुं) - राशिः 1.3.27.2
 वृष (पुं) - धर्मः 1.4.24.1
 वृष (पुं) - वाशा 2.4.103.2
 वृष (पुं) - ऋषभाख्यौषधिः 2.4.116.2
 वृष (पुं) - वृषभः 2.9.59.2
 वृष (पुं) - श्रेष्ठः 3.3.221.2
 वृष (पुं) - सुकृतः 3.3.221.2
 वृष (पुं) - शुक्रलः 3.3.221.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue