अमरकोषसम्पद्

         

आकर्ष (पुं) == अक्षः

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये 
नानार्थवर्गः 3.3.222.2.2

पर्यायपदानि
 स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्।
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 दुन्दुभि (स्त्री)
 आकर्ष (पुं)
अर्थान्तरम्
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 आकर्ष (पुं) - शारीणामाधारपट्टः 3.3.222.2
 आकर्ष (पुं) - द्यूतक्रीडनम् 3.3.222.2
आकर्ष (पुं) == शारीणामाधारपट्टः

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये 
नानार्थवर्गः 3.3.222.2.2

पर्यायपदानि
 स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्।
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 दुन्दुभि (स्त्री)
 आकर्ष (पुं)
अर्थान्तरम्
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 आकर्ष (पुं) - शारीणामाधारपट्टः 3.3.222.2
 आकर्ष (पुं) - द्यूतक्रीडनम् 3.3.222.2
आकर्ष (पुं) == द्यूतक्रीडनम्

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये 
नानार्थवर्गः 3.3.222.2.2

पर्यायपदानि
 स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्।
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 दुन्दुभि (स्त्री)
 आकर्ष (पुं)
अर्थान्तरम्
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 आकर्ष (पुं) - शारीणामाधारपट्टः 3.3.222.2
 आकर्ष (पुं) - द्यूतक्रीडनम् 3.3.222.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue