अमरकोषसम्पद्

         

किल्बिष (नपुं) == अपराधः

उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् 
नानार्थवर्गः 3.3.224.2.2

पर्यायपदानि
 अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥
 उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्॥

 अभिपन्न (वि)
 किल्बिष (नपुं)
अर्थान्तरम्
 अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्।

 किल्बिष (नपुं) - पापम् 1.4.23.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue