अमरकोषसम्पद्

         

भोग (पुं) == आनन्दः

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः 
नानार्थवर्गः 3.3.23.1.1

पर्यायपदानि
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
 हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 भोग (पुं)
 आमोद (पुं)
 हन्त (अव्य)
 जोषम् (अव्य)
अर्थान्तरम्
 अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।

 भोग (पुं) - सर्पशरीरम् 1.8.9.1
 भोग (पुं) - सर्पः 3.3.23.1
 भोग (पुं) - स्त्र्यादिभृतिः 3.3.23.1
भोग (पुं) == सर्पः

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः 
नानार्थवर्गः 3.3.23.1.1

पर्यायपदानि
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
 हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 भोग (पुं)
 आमोद (पुं)
 हन्त (अव्य)
 जोषम् (अव्य)
अर्थान्तरम्
 अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।

 भोग (पुं) - सर्पशरीरम् 1.8.9.1
 भोग (पुं) - सर्पः 3.3.23.1
 भोग (पुं) - स्त्र्यादिभृतिः 3.3.23.1
भोग (पुं) == स्त्र्यादिभृतिः

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः 
नानार्थवर्गः 3.3.23.1.1

पर्यायपदानि
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
 हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 भोग (पुं)
 आमोद (पुं)
 हन्त (अव्य)
 जोषम् (अव्य)
अर्थान्तरम्
 अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।

 भोग (पुं) - सर्पशरीरम् 1.8.9.1
 भोग (पुं) - सर्पः 3.3.23.1
 भोग (पुं) - स्त्र्यादिभृतिः 3.3.23.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue