अमरकोषसम्पद्

         

सारङ्ग (पुं) == चातकपक्षी

चातके हरिणे पुंसि सारङ्गः शबले त्रिषु 
नानार्थवर्गः 3.3.23.2.1

पर्यायपदानि
 वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥
 चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 सारङ्ग (पुं)
 दिवौकस् (पुं)
अर्थान्तरम्
 चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 सारङ्ग (पुं) - हरिणः 3.3.23.2
 सारङ्ग (वि) - शबलम् 3.3.23.2
सारङ्ग (पुं) == हरिणः

चातके हरिणे पुंसि सारङ्गः शबले त्रिषु 
नानार्थवर्गः 3.3.23.2.1

पर्यायपदानि
 वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥
 चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 सारङ्ग (पुं)
 दिवौकस् (पुं)
अर्थान्तरम्
 चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 सारङ्ग (पुं) - हरिणः 3.3.23.2
 सारङ्ग (वि) - शबलम् 3.3.23.2
सारङ्ग (वि) == शबलम्

चातके हरिणे पुंसि सारङ्गः शबले त्रिषु 
नानार्थवर्गः 3.3.23.2.1

पर्यायपदानि
 वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥
 चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 सारङ्ग (पुं)
 दिवौकस् (पुं)
अर्थान्तरम्
 चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 सारङ्ग (पुं) - हरिणः 3.3.23.2
 सारङ्ग (वि) - शबलम् 3.3.23.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue