अमरकोषसम्पद्

         

अर्चिस् (स्त्री-नपुं) == शोभा

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु 
नानार्थवर्गः 3.3.231.1.1

पर्यायपदानि
 वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥
 छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः।
 त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः।
 ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु।

 अभिख्या (स्त्री)
 छाया (स्त्री)
 त्विष् (स्त्री)
 अर्चिस् (स्त्री-नपुं)
अर्थान्तरम्
 वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्।

 अर्चिस् (स्त्री) - अग्निज्वाला 1.1.57.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue