अमरकोषसम्पद्

         

सहस् (नपुं) == बलम्

सहो बलं सहा मार्गो नभः खं श्रावणो नभाः 
नानार्थवर्गः 3.3.233.2.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥
 द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च।
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

 सहस् (पुं) - मार्गशीर्षामासः 1.4.14.4
 सहस् (नपुं) - सामर्थ्यम् 2.8.102.1
 सहस् (पुं) - मार्गः 3.3.233.2
सहस् (पुं) == मार्गः

सहो बलं सहा मार्गो नभः खं श्रावणो नभाः 
नानार्थवर्गः 3.3.233.2.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥
 द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च।
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

 सहस् (पुं) - मार्गशीर्षामासः 1.4.14.4
 सहस् (नपुं) - सामर्थ्यम् 2.8.102.1
 सहस् (पुं) - मार्गः 3.3.233.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue