अमरकोषसम्पद्

         

ओकस् (नपुं) == गृहम्

ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च 
नानार्थवर्गः 3.3.234.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue