अमरकोषसम्पद्

         

तेजस् (नपुं) == प्रभा

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु 
नानार्थवर्गः 3.3.235.1.1

पर्यायपदानि
 तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः।
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।

 वर्च (पुं)
 महस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।

 तेजस् (नपुं) - रेतस् 2.6.62.1
 तेजस् (नपुं) - बलम् 3.3.235.1
 तेजस् (नपुं) - प्रभावः 3.3.235.1
तेजस् (नपुं) == बलम्

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु 
नानार्थवर्गः 3.3.235.1.1

पर्यायपदानि
 तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः।
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।

 वर्च (पुं)
 महस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।

 तेजस् (नपुं) - रेतस् 2.6.62.1
 तेजस् (नपुं) - बलम् 3.3.235.1
 तेजस् (नपुं) - प्रभावः 3.3.235.1
तेजस् (नपुं) == प्रभावः

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु 
नानार्थवर्गः 3.3.235.1.1

पर्यायपदानि
 तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः।
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।

 वर्च (पुं)
 महस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।

 तेजस् (नपुं) - रेतस् 2.6.62.1
 तेजस् (नपुं) - बलम् 3.3.235.1
 तेजस् (नपुं) - प्रभावः 3.3.235.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue