अमरकोषसम्पद्

         

ज्यायस् (वि) == अतिशयेन वृद्धः

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः 
नानार्थवर्गः 3.3.236.1.1

पर्यायपदानि
 वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः।

 ज्यायस् (वि)
अर्थान्तरम्
 वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः।
 वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः।

 ज्यायस् (पुं) - अतिवृद्धः 2.6.43.1
 ज्यायस् (वि) - अतिशयेन प्रशस्तः 3.3.236.1
ज्यायस् (वि) == अतिशयेन प्रशस्तः

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः 
नानार्थवर्गः 3.3.236.1.1

पर्यायपदानि
 वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः।

 ज्यायस् (वि)
अर्थान्तरम्
 वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः।
 वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः।

 ज्यायस् (पुं) - अतिवृद्धः 2.6.43.1
 ज्यायस् (वि) - अतिशयेन प्रशस्तः 3.3.236.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue