अमरकोषसम्पद्

         

अभिषङ्ग (पुं) == शापवचनम्

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे 
नानार्थवर्गः 3.3.24.1.1

पर्यायपदानि
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे।

 अभिषङ्ग (पुं)
 परिग्रह (पुं)
अर्थान्तरम्
 कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे।

 अभिषङ्ग (पुं) - पराजयः 3.3.24.1
अभिषङ्ग (पुं) == पराजयः

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे 
नानार्थवर्गः 3.3.24.1.1

पर्यायपदानि
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे।

 अभिषङ्ग (पुं)
 परिग्रह (पुं)
अर्थान्तरम्
 कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे।

 अभिषङ्ग (पुं) - पराजयः 3.3.24.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue