अमरकोषसम्पद्

         

अति (अव्य) == प्रकर्षः

स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति 
नानार्थवर्गः 3.3.242.2.2

पर्यायपदानि
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥
 इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

 अति (अव्य)
 इति (अव्य)
अर्थान्तरम्
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥
 बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 अति (अव्य) - लङ्घनम् 3.3.242.2
 अति (अव्य) - अतिशयः 3.4.2.2
 अति (अव्य) - पूजनम् 3.4.5.2
अति (अव्य) == लङ्घनम्

स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति 
नानार्थवर्गः 3.3.242.2.2

पर्यायपदानि
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥
 इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

 अति (अव्य)
 इति (अव्य)
अर्थान्तरम्
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥
 बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 अति (अव्य) - लङ्घनम् 3.3.242.2
 अति (अव्य) - अतिशयः 3.4.2.2
 अति (अव्य) - पूजनम् 3.4.5.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue