अमरकोषसम्पद्

         

तु (अव्य) == भेदः

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे 
नानार्थवर्गः 3.3.243.1.2

पर्यायपदानि
 विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥
 प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती।
 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः।
 वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

 वृत्तान्त (पुं)
 विधा (स्त्री)
 प्रकार (पुं)
 अन्तर (नपुं)
 तु (अव्य)
 पुनर् (अव्य)
अर्थान्तरम्
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 तु (अव्य) - अवधारणम् 3.3.243.1
 तु (अव्य) - पादपूरणम् 3.4.5.2
 तु (अव्य) - निश्चयार्थः 3.4.15.2
तु (अव्य) == अवधारणम्

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे 
नानार्थवर्गः 3.3.243.1.2

पर्यायपदानि
 विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥
 प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती।
 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः।
 वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

 वृत्तान्त (पुं)
 विधा (स्त्री)
 प्रकार (पुं)
 अन्तर (नपुं)
 तु (अव्य)
 पुनर् (अव्य)
अर्थान्तरम्
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 तु (अव्य) - अवधारणम् 3.3.243.1
 तु (अव्य) - पादपूरणम् 3.4.5.2
 तु (अव्य) - निश्चयार्थः 3.4.15.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue