अमरकोषसम्पद्

         

पुरस्तात् (अव्य) == पूर्वदिक्

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि 
नानार्थवर्गः 3.3.247.1.1

पर्यायपदानि
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 अनुत्तर (वि)
 पुरस्तात् (अव्य)
अर्थान्तरम्
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 पुरस्तात् (अव्य) - प्रथमा 3.3.247.1
 पुरस्तात् (अव्य) - पुरार्थः 3.3.247.1
 पुरस्तात् (अव्य) - अग्रे 3.3.247.1
पुरस्तात् (अव्य) == प्रथमा

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि 
नानार्थवर्गः 3.3.247.1.1

पर्यायपदानि
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 अनुत्तर (वि)
 पुरस्तात् (अव्य)
अर्थान्तरम्
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 पुरस्तात् (अव्य) - प्रथमा 3.3.247.1
 पुरस्तात् (अव्य) - पुरार्थः 3.3.247.1
 पुरस्तात् (अव्य) - अग्रे 3.3.247.1
पुरस्तात् (अव्य) == पुरार्थः

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि 
नानार्थवर्गः 3.3.247.1.1

पर्यायपदानि
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 अनुत्तर (वि)
 पुरस्तात् (अव्य)
अर्थान्तरम्
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 पुरस्तात् (अव्य) - प्रथमा 3.3.247.1
 पुरस्तात् (अव्य) - पुरार्थः 3.3.247.1
 पुरस्तात् (अव्य) - अग्रे 3.3.247.1
पुरस्तात् (अव्य) == अग्रे

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि 
नानार्थवर्गः 3.3.247.1.1

पर्यायपदानि
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 अनुत्तर (वि)
 पुरस्तात् (अव्य)
अर्थान्तरम्
 प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि।

 पुरस्तात् (अव्य) - प्रथमा 3.3.247.1
 पुरस्तात् (अव्य) - पुरार्थः 3.3.247.1
 पुरस्तात् (अव्य) - अग्रे 3.3.247.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue