अमरकोषसम्पद्

         

नु (अव्य) == प्रश्नः

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु 
नानार्थवर्गः 3.3.249.1.1

पर्यायपदानि
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।

 स्वित् (अव्य)
 उत (अव्य)
 अथो (अव्य)
 अथ (अव्य)
 नु (अव्य)
 ननु (अव्य)
 अपि (अव्य)
 किम् (अव्य)
अर्थान्तरम्
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।

 नु (अव्य) - विकल्पः 3.3.249.1
नु (अव्य) == विकल्पः

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु 
नानार्थवर्गः 3.3.249.1.1

पर्यायपदानि
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।

 स्वित् (अव्य)
 उत (अव्य)
 अथो (अव्य)
 अथ (अव्य)
 नु (अव्य)
 ननु (अव्य)
 अपि (अव्य)
 किम् (अव्य)
अर्थान्तरम्
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।

 नु (अव्य) - विकल्पः 3.3.249.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue