अमरकोषसम्पद्

         

ननु (अव्य) == आमन्त्रणम्

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु 
नानार्थवर्गः 3.3.249.2.1

पर्यायपदानि
 खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

 बत (अव्य)
 ननु (अव्य)
अर्थान्तरम्
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने।

 ननु (अव्य) - अनुज्ञा 3.3.249.2
 ननु (अव्य) - अनुनयः 3.3.249.2
 ननु (अव्य) - अवधारणम् 3.3.249.2
 ननु (अव्य) - प्रश्नः 3.3.249.2
 ननु (अव्य) - विरोधोक्तिः 3.4.14.1
ननु (अव्य) == अनुज्ञा

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु 
नानार्थवर्गः 3.3.249.2.1

पर्यायपदानि
 खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

 बत (अव्य)
 ननु (अव्य)
अर्थान्तरम्
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने।

 ननु (अव्य) - अनुज्ञा 3.3.249.2
 ननु (अव्य) - अनुनयः 3.3.249.2
 ननु (अव्य) - अवधारणम् 3.3.249.2
 ननु (अव्य) - प्रश्नः 3.3.249.2
 ननु (अव्य) - विरोधोक्तिः 3.4.14.1
ननु (अव्य) == अनुनयः

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु 
नानार्थवर्गः 3.3.249.2.1

पर्यायपदानि
 खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

 बत (अव्य)
 ननु (अव्य)
अर्थान्तरम्
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने।

 ननु (अव्य) - अनुज्ञा 3.3.249.2
 ननु (अव्य) - अनुनयः 3.3.249.2
 ननु (अव्य) - अवधारणम् 3.3.249.2
 ननु (अव्य) - प्रश्नः 3.3.249.2
 ननु (अव्य) - विरोधोक्तिः 3.4.14.1
ननु (अव्य) == अवधारणम्

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु 
नानार्थवर्गः 3.3.249.2.1

पर्यायपदानि
 खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

 बत (अव्य)
 ननु (अव्य)
अर्थान्तरम्
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने।

 ननु (अव्य) - अनुज्ञा 3.3.249.2
 ननु (अव्य) - अनुनयः 3.3.249.2
 ननु (अव्य) - अवधारणम् 3.3.249.2
 ननु (अव्य) - प्रश्नः 3.3.249.2
 ननु (अव्य) - विरोधोक्तिः 3.4.14.1
ननु (अव्य) == प्रश्नः

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु 
नानार्थवर्गः 3.3.249.2.1

पर्यायपदानि
 खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

 बत (अव्य)
 ननु (अव्य)
अर्थान्तरम्
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने।

 ननु (अव्य) - अनुज्ञा 3.3.249.2
 ननु (अव्य) - अनुनयः 3.3.249.2
 ननु (अव्य) - अवधारणम् 3.3.249.2
 ननु (अव्य) - प्रश्नः 3.3.249.2
 ननु (अव्य) - विरोधोक्तिः 3.4.14.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue