अमरकोषसम्पद्

         

नामन् (अव्य) == कोपः

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने 
नानार्थवर्गः 3.3.252.2.1

पर्यायपदानि
 प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि।
 उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥
 आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 मन्यु (पुं)
 उत्सव (पुं)
 आस्तु (अव्य)
 नामन् (अव्य)
अर्थान्तरम्
 आख्याह्वे अभिधानं च नामधेयं च नाम च।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 नामन् (नपुं) - नाम 1.6.8.1
 नामन् (अव्य) - कुत्सनम् 3.3.252.2
 नामन् (अव्य) - प्राकाश्यः 3.3.252.2
 नामन् (अव्य) - सम्भाव्यः 3.3.252.2
 नामन् (अव्य) - उपगमः 3.3.252.2
नामन् (अव्य) == कुत्सनम्

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने 
नानार्थवर्गः 3.3.252.2.1

पर्यायपदानि
 प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि।
 उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥
 आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 मन्यु (पुं)
 उत्सव (पुं)
 आस्तु (अव्य)
 नामन् (अव्य)
अर्थान्तरम्
 आख्याह्वे अभिधानं च नामधेयं च नाम च।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 नामन् (नपुं) - नाम 1.6.8.1
 नामन् (अव्य) - कुत्सनम् 3.3.252.2
 नामन् (अव्य) - प्राकाश्यः 3.3.252.2
 नामन् (अव्य) - सम्भाव्यः 3.3.252.2
 नामन् (अव्य) - उपगमः 3.3.252.2
नामन् (अव्य) == प्राकाश्यः

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने 
नानार्थवर्गः 3.3.252.2.1

पर्यायपदानि
 प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि।
 उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥
 आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 मन्यु (पुं)
 उत्सव (पुं)
 आस्तु (अव्य)
 नामन् (अव्य)
अर्थान्तरम्
 आख्याह्वे अभिधानं च नामधेयं च नाम च।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 नामन् (नपुं) - नाम 1.6.8.1
 नामन् (अव्य) - कुत्सनम् 3.3.252.2
 नामन् (अव्य) - प्राकाश्यः 3.3.252.2
 नामन् (अव्य) - सम्भाव्यः 3.3.252.2
 नामन् (अव्य) - उपगमः 3.3.252.2
नामन् (अव्य) == सम्भाव्यः

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने 
नानार्थवर्गः 3.3.252.2.1

पर्यायपदानि
 प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि।
 उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥
 आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 मन्यु (पुं)
 उत्सव (पुं)
 आस्तु (अव्य)
 नामन् (अव्य)
अर्थान्तरम्
 आख्याह्वे अभिधानं च नामधेयं च नाम च।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 नामन् (नपुं) - नाम 1.6.8.1
 नामन् (अव्य) - कुत्सनम् 3.3.252.2
 नामन् (अव्य) - प्राकाश्यः 3.3.252.2
 नामन् (अव्य) - सम्भाव्यः 3.3.252.2
 नामन् (अव्य) - उपगमः 3.3.252.2
नामन् (अव्य) == उपगमः

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने 
नानार्थवर्गः 3.3.252.2.1

पर्यायपदानि
 प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि।
 उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥
 आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 मन्यु (पुं)
 उत्सव (पुं)
 आस्तु (अव्य)
 नामन् (अव्य)
अर्थान्तरम्
 आख्याह्वे अभिधानं च नामधेयं च नाम च।
 नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 नामन् (नपुं) - नाम 1.6.8.1
 नामन् (अव्य) - कुत्सनम् 3.3.252.2
 नामन् (अव्य) - प्राकाश्यः 3.3.252.2
 नामन् (अव्य) - सम्भाव्यः 3.3.252.2
 नामन् (अव्य) - उपगमः 3.3.252.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue