अमरकोषसम्पद्

         

प्रादुस् (अव्य) == नाम

नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि 
नानार्थवर्गः 3.3.257.1.1

पर्यायपदानि
 वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।
 नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि।
 संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

 संज्ञा (स्त्री)
 अभिख्या (स्त्री)
 गोत्र (पुं)
 प्रादुस् (अव्य)
अर्थान्तरम्
 नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि।
 प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

 प्रादुस् (अव्य) - प्राकाश्यः 3.3.257.1
 प्रादुस् (अव्य) - स्फुटम् 3.4.12.2
प्रादुस् (अव्य) == प्राकाश्यः

नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि 
नानार्थवर्गः 3.3.257.1.1

पर्यायपदानि
 वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः॥
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।
 नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि।
 संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥

 संज्ञा (स्त्री)
 अभिख्या (स्त्री)
 गोत्र (पुं)
 प्रादुस् (अव्य)
अर्थान्तरम्
 नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि।
 प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

 प्रादुस् (अव्य) - प्राकाश्यः 3.3.257.1
 प्रादुस् (अव्य) - स्फुटम् 3.4.12.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue