अमरकोषसम्पद्

         

शृङ्ग (नपुं) == पर्वतसमभूभागः

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः 
नानार्थवर्गः 3.3.26.1.1

पर्यायपदानि
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।

 शृङ्ग (नपुं)
अर्थान्तरम्
 कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥
 कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः॥
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।

 शृङ्ग (नपुं) - पर्वताग्रः 2.3.4.2
 शृङ्ग (पुं) - जीवकः 2.4.142.2
 शृङ्ग (नपुं) - प्राधान्यम् 3.3.26.1
शृङ्ग (नपुं) == प्राधान्यम्

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः 
नानार्थवर्गः 3.3.26.1.1

पर्यायपदानि
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।

 शृङ्ग (नपुं)
अर्थान्तरम्
 कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥
 कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः॥
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।

 शृङ्ग (नपुं) - पर्वताग्रः 2.3.4.2
 शृङ्ग (पुं) - जीवकः 2.4.142.2
 शृङ्ग (नपुं) - प्राधान्यम् 3.3.26.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue