अमरकोषसम्पद्

         

रुचि (स्त्री) == अत्यासक्तिः

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् 
नानार्थवर्गः 3.3.29.2.1

पर्यायपदानि
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥

 रुचि (स्त्री)
अर्थान्तरम्
 स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः।
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥

 रुचि (स्त्री) - प्रभा 1.3.34.1
 रुचि (स्त्री) - किरणः 3.3.29.2
 रुचि (स्त्री) - स्पृहा 3.3.29.2
रुचि (स्त्री) == किरणः

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् 
नानार्थवर्गः 3.3.29.2.1

पर्यायपदानि
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥

 रुचि (स्त्री)
अर्थान्तरम्
 स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः।
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥

 रुचि (स्त्री) - प्रभा 1.3.34.1
 रुचि (स्त्री) - किरणः 3.3.29.2
 रुचि (स्त्री) - स्पृहा 3.3.29.2
रुचि (स्त्री) == स्पृहा

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् 
नानार्थवर्गः 3.3.29.2.1

पर्यायपदानि
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥

 रुचि (स्त्री)
अर्थान्तरम्
 स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः।
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥

 रुचि (स्त्री) - प्रभा 1.3.34.1
 रुचि (स्त्री) - किरणः 3.3.29.2
 रुचि (स्त्री) - स्पृहा 3.3.29.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue