अमरकोषसम्पद्

         

गुच्छ (पुं) == हारः

प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः 
नानार्थवर्गः 3.3.29.3.2

पर्यायपदानि
 प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः।

 गुच्छ (पुं)
अर्थान्तरम्
 धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥
 प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः।

 गुच्छ (पुं) - यवादीनां मूलम् 2.9.21.2
 गुच्छ (पुं) - विकासोन्मुखपुष्पम् 3.3.29.3
गुच्छ (पुं) == विकासोन्मुखपुष्पम्

प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः 
नानार्थवर्गः 3.3.29.3.2

पर्यायपदानि
 प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः।

 गुच्छ (पुं)
अर्थान्तरम्
 धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥
 प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः।

 गुच्छ (पुं) - यवादीनां मूलम् 2.9.21.2
 गुच्छ (पुं) - विकासोन्मुखपुष्पम् 3.3.29.3
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue