अमरकोषसम्पद्

         

द्विज (पुं) == दन्तः

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः 
नानार्थवर्गः 3.3.30.1.2

पर्यायपदानि
 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
 धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्।

 द्विज (पुं)
 कुञ्ज (पुं-नपुं)
अर्थान्तरम्
 शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥
 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।

 द्विज (पुं) - पक्षी 2.5.32.2
 द्विज (पुं) - ब्राह्मणः 3.3.30.1
 द्विज (पुं) - पक्षिसर्पाद्याः 3.3.30.1
द्विज (पुं) == ब्राह्मणः

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः 
नानार्थवर्गः 3.3.30.1.2

पर्यायपदानि
 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
 धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्।

 द्विज (पुं)
 कुञ्ज (पुं-नपुं)
अर्थान्तरम्
 शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥
 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।

 द्विज (पुं) - पक्षी 2.5.32.2
 द्विज (पुं) - ब्राह्मणः 3.3.30.1
 द्विज (पुं) - पक्षिसर्पाद्याः 3.3.30.1
द्विज (पुं) == पक्षिसर्पाद्याः

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः 
नानार्थवर्गः 3.3.30.1.2

पर्यायपदानि
 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
 धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्।

 द्विज (पुं)
 कुञ्ज (पुं-नपुं)
अर्थान्तरम्
 शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥
 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।

 द्विज (पुं) - पक्षी 2.5.32.2
 द्विज (पुं) - ब्राह्मणः 3.3.30.1
 द्विज (पुं) - पक्षिसर्पाद्याः 3.3.30.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue