अमरकोषसम्पद्

         

निज (वि) == आत्मीयम्

अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु 
नानार्थवर्गः 3.3.32.2.2

पर्यायपदानि
 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।
 अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

 निज (वि)
 अन्तर (नपुं)
 स्व (वि)
अर्थान्तरम्
 अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

 निज (वि) - नित्यम् 3.3.32.2
निज (वि) == नित्यम्

अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु 
नानार्थवर्गः 3.3.32.2.2

पर्यायपदानि
 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।
 अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

 निज (वि)
 अन्तर (नपुं)
 स्व (वि)
अर्थान्तरम्
 अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

 निज (वि) - नित्यम् 3.3.32.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue