अमरकोषसम्पद्

         

त्वष्टृ (पुं) == देवशिल्पिः

देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः 
नानार्थवर्गः 3.3.35.1.1

पर्यायपदानि
 क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः।
 देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः।

 त्वष्टृ (पुं)
 विश्वकर्मन् (पुं)
अर्थान्तरम्
 तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्।

 त्वष्टृ (पुं) - तक्षः 2.10.9.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue